B 309-29 Kumārasambhava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 309/29
Title: Kumārasambhava
Dimensions: 19 x 7.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3461
Remarks:
Reel No. B 309-29 Inventory No. 36785
Title Kumārasaṃbhava
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 19 x 7.5 cm
Folios 47
Lines per Folio 12
Foliation figures in right-hand margins of verso
Place of Deposit NAK
Accession No. 5/3461
Manuscript Features
at X.49 paurāṇIº harīrāmaº bha º pu º || ṭīkākumāra with a stamp of Nepal national library
Excerpts
Beginning
śrīgaṇapataye namaḥ ||
śrīrāmabhadramāyākhyam acinya brahmahaṃtukam
yasyodare jagat sarvaṃ taṃ devaṃ praṇamāmyahaṃ |
astīti | uttarasyāṃ diśi nagādhirājaḥ asti katham bhūtaḥ pūrvāparau prācya paścimau toyanidhi samudrau avagāhya praviṣya ataevaḥ pṛthivyāḥ mānadaṃḍaḥ mānārthaṃ daṇḍa ivasthitaḥ devatātmā himālayaḥ nāmnā khyātaḥ asti || 1 || (fol. 1v1–4)
«Sub: Colophon:»
iti śrīsaṃkṣiptaṭīkāyāṃ saptamo vyagamat || || mahādevata najarena --------------vā kaṣṭenā likhitā ṭīkā kāvya ------ra kā || || śrī || samvat-----------pramukhe naiva sarvavyākhyā -------mayā nirmulaṃ liṣyate kiṃcinna -------kṣitamu (fol. 47v3–6)
End
vadanaṃ apaharaṃtī sākṣī kurvatī ayaṃ caṇḍajjānu bhāvaḥ śayanasakhībhyaḥ kathaṃcit vaktreṇā dattavācaṃ dattottarāṃ gaurīṃ prathamā bhṛgīriti prabhṛttamohāsyarasāḥ devatā paśupateḥ pratiṣedhāya teṣāṃ mukhavikāraiḥ vikṛtaveṣṭitaiḥ gūḍham aśraharāṃ hāsayāmāsa sāhāya lajjāṃākartuṃ pravṛttaḥ iti || gautamaḥ || hāsyena madhunā narma vacasā lajjitāṃ stiyaṃ || viluptalajjāṃ kurvīta nipuṇaiśca sakhījanair iti || (fol. 47r9–47v3)
Microfilm Details
Reel No. B 309/29
Date of Filming 04-07-72
Exposures 49
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 09-08-2003
Bibliography