B 309-29 Kumārasambhava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/29
Title: Kumārasambhava
Dimensions: 19 x 7.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3461
Remarks:


Reel No. B 309-29 Inventory No. 36785

Title Kumārasaṃbhava

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 19 x 7.5 cm

Folios 47

Lines per Folio 12

Foliation figures in right-hand margins of verso

Place of Deposit NAK

Accession No. 5/3461

Manuscript Features

at X.49 paurāṇIº harīrāmaº bha º pu º || ṭīkākumāra with a stamp of Nepal national library

Excerpts

Beginning

śrīgaṇapataye namaḥ ||

śrīrāmabhadramāyākhyam acinya brahmahaṃtukam

yasyodare jagat sarvaṃ taṃ devaṃ praṇamāmyahaṃ |

astīti | uttarasyāṃ diśi nagādhirājaḥ asti katham bhūtaḥ pūrvāparau prācya paścimau toyanidhi samudrau avagāhya praviṣya ataevaḥ pṛthivyāḥ mānadaṃḍaḥ mānārthaṃ daṇḍa ivasthitaḥ devatātmā himālayaḥ nāmnā khyātaḥ asti || 1 || (fol. 1v1–4)

«Sub: Colophon:»

iti śrīsaṃkṣiptaṭīkāyāṃ saptamo vyagamat || || mahādevata najarena --------------vā kaṣṭenā likhitā ṭīkā kāvya ------ra kā || || śrī || samvat-----------pramukhe naiva sarvavyākhyā -------mayā nirmulaṃ liṣyate kiṃcinna -------kṣitamu (fol. 47v3–6)

End

vadanaṃ apaharaṃtī sākṣī kurvatī ayaṃ caṇḍajjānu bhāvaḥ śayanasakhībhyaḥ kathaṃcit vaktreṇā dattavācaṃ dattottarāṃ gaurīṃ prathamā bhṛgīriti prabhṛttamohāsyarasāḥ devatā paśupateḥ pratiṣedhāya teṣāṃ mukhavikāraiḥ vikṛtaveṣṭitaiḥ gūḍham aśraharāṃ hāsayāmāsa sāhāya lajjāṃākartuṃ pravṛttaḥ iti || gautamaḥ || hāsyena madhunā narma vacasā lajjitāṃ stiyaṃ || viluptalajjāṃ kurvīta nipuṇaiśca sakhījanair iti || (fol. 47r9–47v3)

Microfilm Details

Reel No. B 309/29

Date of Filming 04-07-72

Exposures 49

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 09-08-2003

Bibliography